top of page

Learn Bhaja Govindam (Part 1)

Writer's picture: Uma ShankariUma Shankari

Updated: Apr 6, 2024

Bhaja Govindam was written by Shankaracharya. It contains the essence of Vedanta in 31 verses. The popular version sung by M S Subbalakshmi contains 10 verses. For ease of learning, I have chosen the abridged version of Dr. Ambika Kameshwar's Pattu class below:




Follow the lyrics below:


Raga : Kalyani (Pallavi and Anupallavi)

भज गोविन्दं भज गोविन्दं

गोविन्दं भज मूढमते ।

सम्प्राप्ते सन्निहिते काले

नहि नहि रक्षति डुकृङ्करणे

bhaja govindaṃ bhaja govindaṃ

govindaṃ bhaja mūḍhamate |

samprāpte sannihite kāle

nahi nahi rakṣati ḍukriṅkaraṇe ‖ 1 ‖


Raga : Mohanam

गेयं गीतानामसहस्रं

ध्येयं श्रीपतिरूपमजस्रम् ।

नेयं सज्जनसङ्गे चित्तं

देयं दीनजनाय च वित्तम् ‖

geyaṃ gītā nāma sahasraṃ

dhyeyaṃ śrīpati rūpam-ajasram |

neyaṃ sajjana saṅge cittaṃ

deyaṃ dīnajanāya ca vittam ‖


Raga : Nadanamakriya

भगवद्गीता किञ्चिदधीता

गङ्गाजललवकणिका पीता ।

सकृदपि येन मुरारिसमर्चा

क्रियते तस्य यमेन न चर्चा bhagavadgītā kiñchidadhītā

gaṅgā jalalava kaṇikā pītā |

sakṛdapi yena murārī samarcā

kriyate tasya yamena na charchā


Raga : Kapi

बालस्तावत् क्रीडासक्तः, 

तरुणस्तावत् तरुणीसक्तः।

वृद्धस्तावच्चिन्तासक्तः, 

परे ब्रह्मणि कोऽपि न सक्तः॥

Balastavat Kreeda Sakthah

Tarunastavat Taruneesakthah

Vriddhastavat Chintasaktah

Parame Brahmani Kopi Na Sakthah


Raga : Sindhu Bhairavi

गुरुचरणाम्बुजनिर्भरभक्तः

संसारादचिराद्भव मुक्तः ।

सेन्द्रियमानसनियमादेवं

द्रक्ष्यसि निजहृदयस्थं देवम्

guru charaṇāmbhuja nirbharabhaktaḥ

saṃsārād-achirād-bhava muktaḥ |

sendiya mānasa niyamādevaṃ

drakṣyasi nija hṛdayasthaṃ devam





16 views0 comments

Recent Posts

See All

©2022 by Tiruppugazh Nectar.

bottom of page