Bhaja Govindam was written by Shankaracharya. It contains the essence of Vedanta in 31 verses. The popular version sung by M S Subbalakshmi contains 10 verses. For ease of learning, I have chosen the abridged version of Dr. Ambika Kameshwar's Pattu class below:
Follow the lyrics below:
Raga : Kalyani (Pallavi and Anupallavi)
भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृङ्करणे
bhaja govindaṃ bhaja govindaṃ
govindaṃ bhaja mūḍhamate |
samprāpte sannihite kāle
nahi nahi rakṣati ḍukriṅkaraṇe ‖ 1 ‖
Raga : Mohanam
गेयं गीतानामसहस्रं
ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनसङ्गे चित्तं
देयं दीनजनाय च वित्तम् ‖
geyaṃ gītā nāma sahasraṃ
dhyeyaṃ śrīpati rūpam-ajasram |
neyaṃ sajjana saṅge cittaṃ
deyaṃ dīnajanāya ca vittam ‖
Raga : Nadanamakriya
भगवद्गीता किञ्चिदधीता
गङ्गाजललवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा bhagavadgītā kiñchidadhītā
gaṅgā jalalava kaṇikā pītā |
sakṛdapi yena murārī samarcā
kriyate tasya yamena na charchā
Raga : Kapi
बालस्तावत् क्रीडासक्तः,
तरुणस्तावत् तरुणीसक्तः।
वृद्धस्तावच्चिन्तासक्तः,
परे ब्रह्मणि कोऽपि न सक्तः॥
Balastavat Kreeda Sakthah
Tarunastavat Taruneesakthah
Vriddhastavat Chintasaktah
Parame Brahmani Kopi Na Sakthah
Raga : Sindhu Bhairavi
गुरुचरणाम्बुजनिर्भरभक्तः
संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानसनियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम्
guru charaṇāmbhuja nirbharabhaktaḥ
saṃsārād-achirād-bhava muktaḥ |
sendiya mānasa niyamādevaṃ
drakṣyasi nija hṛdayasthaṃ devam